Original

निगृह्णीष्व महाबुद्धे हयानेतान्महाजवान् ।वार्ष्णेयो यावदेतं मे पटमानयतामिति ॥ ४ ॥

Segmented

निगृह्णीष्व महाबुद्धे हयान् एतान् महा-जवान् वार्ष्णेयो यावद् एतम् मे पटम् आनयताम् इति

Analysis

Word Lemma Parse
निगृह्णीष्व निग्रह् pos=v,p=2,n=s,l=lot
महाबुद्धे महाबुद्धि pos=a,g=m,c=8,n=s
हयान् हय pos=n,g=m,c=2,n=p
एतान् एतद् pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
जवान् जव pos=n,g=m,c=2,n=p
वार्ष्णेयो वार्ष्णेय pos=n,g=m,c=1,n=s
यावद् यावत् pos=i
एतम् एतद् pos=n,g=m,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
पटम् पट pos=n,g=m,c=2,n=s
आनयताम् आनी pos=v,p=3,n=s,l=lot
इति इति pos=i