Original

विदर्भाभिमुखो राजा प्रययौ स महामनाः ।नले तु समतिक्रान्ते कलिरप्यगमद्गृहान् ॥ ३८ ॥

Segmented

विदर्भ-अभिमुखः राजा प्रययौ स महामनाः नले तु समतिक्रान्ते कलिः अपि अगमत् गृहान्

Analysis

Word Lemma Parse
विदर्भ विदर्भ pos=n,comp=y
अभिमुखः अभिमुख pos=a,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
प्रययौ प्रया pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
महामनाः महामनस् pos=a,g=m,c=1,n=s
नले नल pos=n,g=m,c=7,n=s
तु तु pos=i
समतिक्रान्ते समतिक्रम् pos=va,g=m,c=7,n=s,f=part
कलिः कलि pos=n,g=m,c=1,n=s
अपि अपि pos=i
अगमत् गम् pos=v,p=3,n=s,l=lun
गृहान् गृह pos=n,g=m,c=2,n=p