Original

हयोत्तमानुत्पततो द्विजानिव पुनः पुनः ।नलः संचोदयामास प्रहृष्टेनान्तरात्मना ॥ ३७ ॥

Segmented

हय-उत्तमान् उत्पततो द्विजान् इव पुनः पुनः नलः संचोदयामास प्रहृष्टेन अन्तरात्मना

Analysis

Word Lemma Parse
हय हय pos=n,comp=y
उत्तमान् उत्तम pos=a,g=m,c=2,n=p
उत्पततो उत्पत् pos=va,g=m,c=2,n=p,f=part
द्विजान् द्विज pos=n,g=m,c=2,n=p
इव इव pos=i
पुनः पुनर् pos=i
पुनः पुनर् pos=i
नलः नल pos=n,g=m,c=1,n=s
संचोदयामास संचोदय् pos=v,p=3,n=s,l=lit
प्रहृष्टेन प्रहृष् pos=va,g=m,c=3,n=s,f=part
अन्तरात्मना अन्तरात्मन् pos=n,g=m,c=3,n=s