Original

मुदा परमया युक्तस्तेजसा च परेण ह ।रथमारुह्य तेजस्वी प्रययौ जवनैर्हयैः ।बिभीतकश्चाप्रशस्तः संवृत्तः कलिसंश्रयात् ॥ ३६ ॥

Segmented

मुदा परमया युक्तस् तेजसा च परेण ह रथम् आरुह्य तेजस्वी प्रययौ जवनैः हयैः

Analysis

Word Lemma Parse
मुदा मुद् pos=n,g=f,c=3,n=s
परमया परम pos=a,g=f,c=3,n=s
युक्तस् युज् pos=va,g=m,c=1,n=s,f=part
तेजसा तेजस् pos=n,g=n,c=3,n=s
pos=i
परेण पर pos=n,g=n,c=3,n=s
pos=i
रथम् रथ pos=n,g=m,c=2,n=s
आरुह्य आरुह् pos=vi
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
प्रययौ प्रया pos=v,p=3,n=s,l=lit
जवनैः जवन pos=a,g=m,c=3,n=p
हयैः हय pos=n,g=m,c=3,n=p