Original

एवमुक्तो नलो राजा न्ययच्छत्कोपमात्मनः ।ततो भीतः कलिः क्षिप्रं प्रविवेश बिभीतकम् ।कलिस्त्वन्येन नादृश्यत्कथयन्नैषधेन वै ॥ ३४ ॥

Segmented

एवम् उक्तो नलो राजा न्ययच्छत् कोपम् आत्मनः कलिस् तु अन्येन न अदृश्यत् कथयन् नैषधेन वै

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
नलो नल pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
न्ययच्छत् नियम् pos=v,p=3,n=s,l=lan
कोपम् कोप pos=n,g=m,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
कलिस् कलि pos=n,g=m,c=1,n=s
तु तु pos=i
अन्येन अन्य pos=n,g=m,c=3,n=s
pos=i
अदृश्यत् दृश् pos=v,p=3,n=s,l=lan
कथयन् कथय् pos=va,g=m,c=1,n=s,f=part
नैषधेन नैषध pos=n,g=m,c=3,n=s
वै वै pos=i