Original

ये च त्वां मनुजा लोके कीर्तयिष्यन्त्यतन्द्रिताः ।मत्प्रसूतं भयं तेषां न कदाचिद्भविष्यति ॥ ३३ ॥

Segmented

ये च त्वाम् मनुजा लोके कीर्तयिष्यन्ति अतन्द्रिताः मद्-प्रसूतम् भयम् तेषाम् न कदाचिद् भविष्यति

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
मनुजा मनुज pos=n,g=m,c=1,n=p
लोके लोक pos=n,g=m,c=7,n=s
कीर्तयिष्यन्ति कीर्तय् pos=v,p=3,n=p,l=lrt
अतन्द्रिताः अतन्द्रित pos=a,g=m,c=1,n=p
मद् मद् pos=n,comp=y
प्रसूतम् प्रसू pos=va,g=n,c=1,n=s,f=part
भयम् भय pos=n,g=n,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
pos=i
कदाचिद् कदाचिद् pos=i
भविष्यति भू pos=v,p=3,n=s,l=lrt