Original

अवसं त्वयि राजेन्द्र सुदुःखमपराजित ।विषेण नागराजस्य दह्यमानो दिवानिशम् ॥ ३२ ॥

Segmented

अवसम् त्वयि राज-इन्द्र सु दुःखम् अपराजित विषेण नाग-राजस्य दह्यमानो दिवानिशम्

Analysis

Word Lemma Parse
अवसम् वस् pos=v,p=1,n=s,l=lan
त्वयि त्वद् pos=n,g=,c=7,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
सु सु pos=i
दुःखम् दुःखम् pos=i
अपराजित अपराजित pos=a,g=m,c=8,n=s
विषेण विष pos=n,g=n,c=3,n=s
नाग नाग pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
दह्यमानो दह् pos=va,g=m,c=1,n=s,f=part
दिवानिशम् दिवानिशम् pos=i