Original

इन्द्रसेनस्य जननी कुपिता माशपत्पुरा ।यदा त्वया परित्यक्ता ततोऽहं भृशपीडितः ॥ ३१ ॥

Segmented

इन्द्रसेनस्य जननी कुपिता माम् अशपत् पुरा यदा त्वया परित्यक्ता ततो ऽहम् भृश-पीडितः

Analysis

Word Lemma Parse
इन्द्रसेनस्य इन्द्रसेन pos=n,g=m,c=6,n=s
जननी जननी pos=n,g=f,c=1,n=s
कुपिता कुप् pos=va,g=f,c=1,n=s,f=part
माम् मद् pos=n,g=,c=2,n=s
अशपत् शप् pos=v,p=3,n=s,l=lan
पुरा पुरा pos=i
यदा यदा pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
परित्यक्ता परित्यज् pos=va,g=f,c=1,n=s,f=part
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
भृश भृश pos=a,comp=y
पीडितः पीडय् pos=va,g=m,c=1,n=s,f=part