Original

तमुवाच कलिर्भीतो वेपमानः कृताञ्जलिः ।कोपं संयच्छ नृपते कीर्तिं दास्यामि ते पराम् ॥ ३० ॥

Segmented

तम् उवाच कलिः भीतो वेपमानः कृताञ्जलिः कोपम् संयच्छ नृपते कीर्तिम् दास्यामि ते पराम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कलिः कलि pos=n,g=m,c=1,n=s
भीतो भी pos=va,g=m,c=1,n=s,f=part
वेपमानः विप् pos=va,g=m,c=1,n=s,f=part
कृताञ्जलिः कृताञ्जलि pos=a,g=m,c=1,n=s
कोपम् कोप pos=n,g=m,c=2,n=s
संयच्छ संयम् pos=v,p=2,n=s,l=lot
नृपते नृपति pos=n,g=m,c=8,n=s
कीर्तिम् कीर्ति pos=n,g=f,c=2,n=s
दास्यामि दा pos=v,p=1,n=s,l=lrt
ते त्वद् pos=n,g=,c=4,n=s
पराम् पर pos=n,g=f,c=2,n=s