Original

ततः स त्वरमाणस्तु पटे निपतिते तदा ।ग्रहीष्यामीति तं राजा नलमाह महामनाः ॥ ३ ॥

Segmented

ततः स त्वरमाणस् तु पटे निपतिते तदा ग्रहीष्यामि इति तम् राजा नलम् आह महामनाः

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
त्वरमाणस् त्वर् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
पटे पट pos=n,g=m,c=7,n=s
निपतिते निपत् pos=va,g=m,c=7,n=s,f=part
तदा तदा pos=i
ग्रहीष्यामि ग्रह् pos=v,p=1,n=s,l=lrt
इति इति pos=i
तम् तद् pos=n,g=m,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
नलम् नल pos=n,g=m,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
महामनाः महामनस् pos=a,g=m,c=1,n=s