Original

कलेस्तस्य तदार्तस्य शापाग्निः स विनिःसृतः ।स तेन कर्शितो राजा दीर्घकालमनात्मवान् ॥ २८ ॥

Segmented

कलेस् तस्य तद्-आर्तस्य शाप-अग्निः स विनिःसृतः स तेन कर्शितो राजा दीर्घ-कालम् अनात्मवान्

Analysis

Word Lemma Parse
कलेस् कलि pos=n,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
तद् तद् pos=n,comp=y
आर्तस्य आर्त pos=a,g=m,c=6,n=s
शाप शाप pos=n,comp=y
अग्निः अग्नि pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
विनिःसृतः विनिःसृ pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=n,c=3,n=s
कर्शितो कर्शय् pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
दीर्घ दीर्घ pos=a,comp=y
कालम् काल pos=n,g=m,c=2,n=s
अनात्मवान् अनात्मवत् pos=a,g=m,c=1,n=s