Original

तस्याक्षहृदयज्ञस्य शरीरान्निःसृतः कलिः ।कर्कोटकविषं तीक्ष्णं मुखात्सततमुद्वमन् ॥ २७ ॥

Segmented

तस्य अक्ष-हृदय-ज्ञस्य शरीरान् निःसृतः कलिः कर्कोटक-विषम् तीक्ष्णम् मुखात् सततम् उद्वमन्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अक्ष अक्ष pos=n,comp=y
हृदय हृदय pos=n,comp=y
ज्ञस्य ज्ञ pos=a,g=m,c=6,n=s
शरीरान् शरीर pos=n,g=n,c=5,n=s
निःसृतः निःसृ pos=va,g=m,c=1,n=s,f=part
कलिः कलि pos=n,g=m,c=1,n=s
कर्कोटक कर्कोटक pos=n,comp=y
विषम् विष pos=n,g=n,c=2,n=s
तीक्ष्णम् तीक्ष्ण pos=a,g=n,c=2,n=s
मुखात् मुख pos=n,g=n,c=5,n=s
सततम् सततम् pos=i
उद्वमन् उद्वम् pos=va,g=m,c=1,n=s,f=part