Original

ऋतुपर्णस्ततो राजा बाहुकं कार्यगौरवात् ।हयज्ञानस्य लोभाच्च तथेत्येवाब्रवीद्वचः ॥ २५ ॥

Segmented

ऋतुपर्णस् ततो राजा बाहुकम् कार्य-गौरवात् हय-ज्ञानस्य लोभात् च तथा इति एव ब्रवीत् वचः

Analysis

Word Lemma Parse
ऋतुपर्णस् ऋतुपर्ण pos=n,g=m,c=1,n=s
ततो ततस् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
बाहुकम् बाहुक pos=n,g=m,c=2,n=s
कार्य कार्य pos=n,comp=y
गौरवात् गौरव pos=n,g=n,c=5,n=s
हय हय pos=n,comp=y
ज्ञानस्य ज्ञान pos=n,g=n,c=6,n=s
लोभात् लोभ pos=n,g=m,c=5,n=s
pos=i
तथा तथा pos=i
इति इति pos=i
एव एव pos=i
ब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
वचः वचस् pos=n,g=n,c=2,n=s