Original

तमुवाच ततो राजा त्वरितो गमने तदा ।विद्ध्यक्षहृदयज्ञं मां संख्याने च विशारदम् ॥ २३ ॥

Segmented

तम् उवाच ततो राजा त्वरितो गमने तदा विद्धि अक्ष-हृदय-ज्ञम् माम् संख्याने च विशारदम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
त्वरितो त्वर् pos=va,g=m,c=1,n=s,f=part
गमने गमन pos=n,g=n,c=7,n=s
तदा तदा pos=i
विद्धि विद् pos=v,p=2,n=s,l=lot
अक्ष अक्ष pos=n,comp=y
हृदय हृदय pos=n,comp=y
ज्ञम् ज्ञ pos=a,g=m,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
संख्याने संख्यान pos=n,g=n,c=7,n=s
pos=i
विशारदम् विशारद pos=a,g=m,c=2,n=s