Original

ततः स विस्मयाविष्टो राजानमिदमब्रवीत् ।गणयित्वा यथोक्तानि तावन्त्येव फलानि च ॥ २१ ॥

Segmented

ततः स विस्मय-आविष्टः राजानम् इदम् अब्रवीत् गणयित्वा यथा उक्तानि तावन्त्य् एव फलानि च

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
विस्मय विस्मय pos=n,comp=y
आविष्टः आविश् pos=va,g=m,c=1,n=s,f=part
राजानम् राजन् pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
गणयित्वा गणय् pos=vi
यथा यथा pos=i
उक्तानि वच् pos=va,g=n,c=1,n=p,f=part
तावन्त्य् तावत् pos=a,g=n,c=1,n=p
एव एव pos=i
फलानि फल pos=n,g=n,c=1,n=p
pos=i