Original

अकाम इव तं राजा गणयस्वेत्युवाच ह ।सोऽवतीर्य रथात्तूर्णं शातयामास तं द्रुमम् ॥ २० ॥

Segmented

अकाम इव तम् राजा गणयस्व इति उवाच ह सो ऽवतीर्य रथात् तूर्णम् शातयामास तम् द्रुमम्

Analysis

Word Lemma Parse
अकाम अकाम pos=a,g=m,c=1,n=s
इव इव pos=i
तम् तद् pos=n,g=m,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
गणयस्व गणय् pos=v,p=2,n=s,l=lot
इति इति pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽवतीर्य अवतृ pos=vi
रथात् रथ pos=n,g=m,c=5,n=s
तूर्णम् तूर्णम् pos=i
शातयामास शातय् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
द्रुमम् द्रुम pos=n,g=m,c=2,n=s