Original

तथा प्रयाते तु रथे तदा भाङ्गस्वरिर्नृपः ।उत्तरीयमथापश्यद्भ्रष्टं परपुरंजयः ॥ २ ॥

Segmented

तथा प्रयाते तु रथे तदा भाङ्गस्वरिः नृपः उत्तरीयम् अथ अपश्यत् भ्रष्टम् पर-पुरञ्जयः

Analysis

Word Lemma Parse
तथा तथा pos=i
प्रयाते प्रया pos=va,g=m,c=7,n=s,f=part
तु तु pos=i
रथे रथ pos=n,g=m,c=7,n=s
तदा तदा pos=i
भाङ्गस्वरिः भाङ्गस्वरि pos=n,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s
उत्तरीयम् उत्तरीय pos=n,g=n,c=2,n=s
अथ अथ pos=i
अपश्यत् पश् pos=v,p=3,n=s,l=lan
भ्रष्टम् भ्रंश् pos=va,g=n,c=2,n=s,f=part
पर पर pos=n,comp=y
पुरञ्जयः पुरंजय pos=n,g=m,c=1,n=s