Original

त्वत्कृते यातुमिच्छामि विदर्भान्हयकोविद ।शरणं त्वां प्रपन्नोऽस्मि न विघ्नं कर्तुमर्हसि ॥ १७ ॥

Segmented

त्वद्-कृते यातुम् इच्छामि विदर्भान् हय-कोविदैः शरणम् त्वाम् प्रपन्नो ऽस्मि न विघ्नम् कर्तुम् अर्हसि

Analysis

Word Lemma Parse
त्वद् त्वद् pos=n,comp=y
कृते कृत pos=n,g=n,c=7,n=s
यातुम् या pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
विदर्भान् विदर्भ pos=n,g=m,c=2,n=p
हय हय pos=n,comp=y
कोविदैः कोविद pos=a,g=m,c=8,n=s
शरणम् शरण pos=n,g=n,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
प्रपन्नो प्रपद् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
pos=i
विघ्नम् विघ्न pos=n,g=m,c=2,n=s
कर्तुम् कृ pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat