Original

प्रतीक्षस्व मुहूर्तं त्वमथ वा त्वरते भवान् ।एष याति शिवः पन्था याहि वार्ष्णेयसारथिः ॥ १५ ॥

Segmented

प्रतीक्षस्व मुहूर्तम् त्वम् अथवा त्वरते भवान् एष याति शिवः पन्था याहि वार्ष्णेय-सारथिः

Analysis

Word Lemma Parse
प्रतीक्षस्व प्रतीक्ष् pos=v,p=2,n=s,l=lot
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अथवा अथवा pos=i
त्वरते त्वर् pos=v,p=3,n=s,l=lat
भवान् भवत् pos=a,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
याति या pos=v,p=3,n=s,l=lat
शिवः शिव pos=a,g=m,c=1,n=s
पन्था पथिन् pos=n,g=m,c=1,n=s
याहि या pos=v,p=2,n=s,l=lot
वार्ष्णेय वार्ष्णेय pos=n,comp=y
सारथिः सारथि pos=n,g=m,c=1,n=s