Original

तमब्रवीन्नृपः सूतं नायं कालो विलम्बितुम् ।बाहुकस्त्वब्रवीदेनं परं यत्नं समास्थितः ॥ १४ ॥

Segmented

तम् अब्रवीन् नृपः सूतम् न अयम् कालो विलम्बितुम् बाहुकः तु अब्रवीत् एनम् परम् यत्नम् समास्थितः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अब्रवीन् ब्रू pos=v,p=3,n=s,l=lan
नृपः नृप pos=n,g=m,c=1,n=s
सूतम् सूत pos=n,g=m,c=2,n=s
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
कालो काल pos=n,g=m,c=1,n=s
विलम्बितुम् विलम्ब् pos=vi
बाहुकः बाहुक pos=n,g=m,c=1,n=s
तु तु pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
एनम् एनद् pos=n,g=m,c=2,n=s
परम् पर pos=n,g=m,c=2,n=s
यत्नम् यत्न pos=n,g=m,c=2,n=s
समास्थितः समास्था pos=va,g=m,c=1,n=s,f=part