Original

अहं हि नाभिजानामि भवेदेवं न वेति च ।संख्यास्यामि फलान्यस्य पश्यतस्ते जनाधिप ।मुहूर्तमिव वार्ष्णेयो रश्मीन्यच्छतु वाजिनाम् ॥ १३ ॥

Segmented

अहम् हि न अभिजानामि भवेद् एवम् न वा इति च संख्यास्यामि फलानि अस्य पश्यतः ते जनाधिप मुहूर्तम् इव वार्ष्णेयो रश्मीन् यच्छतु वाजिनाम्

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
हि हि pos=i
pos=i
अभिजानामि अभिज्ञा pos=v,p=1,n=s,l=lat
भवेद् भू pos=v,p=3,n=s,l=vidhilin
एवम् एवम् pos=i
pos=i
वा वा pos=i
इति इति pos=i
pos=i
संख्यास्यामि संख्या pos=v,p=1,n=s,l=lrt
फलानि फल pos=n,g=n,c=2,n=p
अस्य इदम् pos=n,g=m,c=6,n=s
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
जनाधिप जनाधिप pos=n,g=m,c=8,n=s
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
इव इव pos=i
वार्ष्णेयो वार्ष्णेय pos=n,g=m,c=1,n=s
रश्मीन् रश्मि pos=n,g=m,c=2,n=p
यच्छतु यम् pos=v,p=3,n=s,l=lot
वाजिनाम् वाजिन् pos=n,g=m,c=6,n=p