Original

ततो रथादवप्लुत्य राजानं बाहुकोऽब्रवीत् ।परोक्षमिव मे राजन्कत्थसे शत्रुकर्शन ॥ ११ ॥

Segmented

ततो रथात् अवप्लुत्य राजानम् बाहुको ऽब्रवीत् परोक्षम् इव मे राजन् कत्थसे शत्रु-कर्शनैः

Analysis

Word Lemma Parse
ततो ततस् pos=i
रथात् रथ pos=n,g=m,c=5,n=s
अवप्लुत्य अवप्लु pos=vi
राजानम् राजन् pos=n,g=m,c=2,n=s
बाहुको बाहुक pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
परोक्षम् परोक्ष pos=a,g=n,c=2,n=s
इव इव pos=i
मे मद् pos=n,g=,c=6,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
कत्थसे कत्थ् pos=v,p=2,n=s,l=lat
शत्रु शत्रु pos=n,comp=y
कर्शनैः कर्शन pos=a,g=m,c=8,n=s