Original

प्रतिजानामि ते सत्यं गमिष्यसि नराधिप ।एकाह्ना पुरुषव्याघ्र विदर्भनगरीं नृप ॥ ९ ॥

Segmented

प्रतिजानामि ते सत्यम् गमिष्यसि नर-अधिपैः एक-अह्ना पुरुष-व्याघ्र विदर्भ-नगरीम् नृप

Analysis

Word Lemma Parse
प्रतिजानामि प्रतिज्ञा pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
सत्यम् सत्य pos=n,g=n,c=2,n=s
गमिष्यसि गम् pos=v,p=2,n=s,l=lrt
नर नर pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s
एक एक pos=n,comp=y
अह्ना अहर् pos=n,g=n,c=3,n=s
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
विदर्भ विदर्भ pos=n,comp=y
नगरीम् नगरी pos=n,g=f,c=2,n=s
नृप नृप pos=n,g=m,c=8,n=s