Original

न चैवं कर्हिचित्कुर्यात्सापत्या च विशेषतः ।यदत्र तथ्यं पथ्यं च गत्वा वेत्स्यामि निश्चयम् ।ऋतुपर्णस्य वै काममात्मार्थं च करोम्यहम् ॥ ७ ॥

Segmented

न च एवम् कर्हिचित् कुर्यात् स अपत्या च विशेषतः यद् अत्र तथ्यम् पथ्यम् च गत्वा वेत्स्यामि निश्चयम् ऋतुपर्णस्य वै कामम् आत्म-अर्थम् च करोमि अहम्

Analysis

Word Lemma Parse
pos=i
pos=i
एवम् एवम् pos=i
कर्हिचित् कर्हिचित् pos=i
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
pos=i
अपत्या अपत्य pos=n,g=f,c=1,n=s
pos=i
विशेषतः विशेषतः pos=i
यद् यत् pos=i
अत्र अत्र pos=i
तथ्यम् तथ्य pos=a,g=m,c=2,n=s
पथ्यम् पथ्य pos=a,g=m,c=2,n=s
pos=i
गत्वा गम् pos=vi
वेत्स्यामि विद् pos=v,p=1,n=s,l=lrt
निश्चयम् निश्चय pos=n,g=m,c=2,n=s
ऋतुपर्णस्य ऋतुपर्ण pos=n,g=m,c=6,n=s
वै वै pos=i
कामम् काम pos=n,g=m,c=2,n=s
आत्म आत्मन् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
करोमि कृ pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s