Original

स्त्रीस्वभावश्चलो लोके मम दोषश्च दारुणः ।स्यादेवमपि कुर्यात्सा विवशा गतसौहृदा ।मम शोकेन संविग्ना नैराश्यात्तनुमध्यमा ॥ ६ ॥

Segmented

स्त्री-स्वभावः चलो लोके मम दोषः च दारुणः स्याद् एवम् अपि कुर्यात् सा विवशा गत-सौहृदा मम शोकेन संविग्ना नैराश्यात् तनु-मध्यमा

Analysis

Word Lemma Parse
स्त्री स्त्री pos=n,comp=y
स्वभावः स्वभाव pos=n,g=m,c=1,n=s
चलो चल pos=a,g=m,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
मम मद् pos=n,g=,c=6,n=s
दोषः दोष pos=n,g=m,c=1,n=s
pos=i
दारुणः दारुण pos=a,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
एवम् एवम् pos=i
अपि अपि pos=i
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
सा तद् pos=n,g=f,c=1,n=s
विवशा विवश pos=a,g=f,c=1,n=s
गत गम् pos=va,comp=y,f=part
सौहृदा सौहृद pos=n,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
शोकेन शोक pos=n,g=m,c=3,n=s
संविग्ना संविज् pos=va,g=f,c=1,n=s,f=part
नैराश्यात् नैराश्य pos=n,g=n,c=5,n=s
तनु तनु pos=a,comp=y
मध्यमा मध्यम pos=n,g=f,c=1,n=s