Original

दमयन्ती भवेदेतत्कुर्याद्दुःखेन मोहिता ।अस्मदर्थे भवेद्वायमुपायश्चिन्तितो महान् ॥ ४ ॥

Segmented

दमयन्ती भवेत् एतत् कुर्यात् दुःखेन मोहिता अस्मत् अर्थे भवेत् वा अयम् उपायः चिन्तितः महान्

Analysis

Word Lemma Parse
दमयन्ती दमयन्ती pos=n,g=f,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
एतत् एतद् pos=n,g=n,c=2,n=s
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
दुःखेन दुःख pos=n,g=n,c=3,n=s
मोहिता मोहय् pos=va,g=f,c=1,n=s,f=part
अस्मत् मद् pos=n,g=,c=5,n=p
अर्थे अर्थ pos=n,g=m,c=7,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
वा वा pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
उपायः उपाय pos=n,g=m,c=1,n=s
चिन्तितः चिन्तय् pos=va,g=m,c=1,n=s,f=part
महान् महत् pos=a,g=m,c=1,n=s