Original

ऋतुपर्णस्तु राजेन्द्र बाहुकस्य हयज्ञताम् ।चिन्तयन्मुमुदे राजा सहवार्ष्णेयसारथिः ॥ ३३ ॥

Segmented

ऋतुपर्णस् तु राज-इन्द्र बाहुकस्य हय-ज्ञ-ताम् चिन्तयन् मुमुदे राजा सह वार्ष्णेय-सारथिः

Analysis

Word Lemma Parse
ऋतुपर्णस् ऋतुपर्ण pos=n,g=m,c=1,n=s
तु तु pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
बाहुकस्य बाहुक pos=n,g=m,c=6,n=s
हय हय pos=n,comp=y
ज्ञ ज्ञ pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
चिन्तयन् चिन्तय् pos=va,g=m,c=1,n=s,f=part
मुमुदे मुद् pos=v,p=3,n=s,l=lit
राजा राजन् pos=n,g=m,c=1,n=s
सह सह pos=i
वार्ष्णेय वार्ष्णेय pos=n,comp=y
सारथिः सारथि pos=n,g=m,c=1,n=s