Original

एवं विचार्य बहुशो वार्ष्णेयः पर्यचिन्तयत् ।हृदयेन महाराज पुण्यश्लोकस्य सारथिः ॥ ३२ ॥

Segmented

एवम् विचार्य बहुशो वार्ष्णेयः पर्यचिन्तयत् हृदयेन महा-राज पुण्यश्लोकस्य सारथिः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
विचार्य विचारय् pos=vi
बहुशो बहुशस् pos=i
वार्ष्णेयः वार्ष्णेय pos=n,g=m,c=1,n=s
पर्यचिन्तयत् परिचिन्तय् pos=v,p=3,n=s,l=lan
हृदयेन हृदय pos=n,g=n,c=3,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पुण्यश्लोकस्य पुण्यश्लोक pos=n,g=m,c=6,n=s
सारथिः सारथि pos=n,g=m,c=1,n=s