Original

वयःप्रमाणं तत्तुल्यं रूपेण तु विपर्ययः ।नलं सर्वगुणैर्युक्तं मन्ये बाहुकमन्ततः ॥ ३१ ॥

Segmented

वयः-प्रमाणम् तत् तुल्यम् रूपेण तु विपर्ययः नलम् सर्व-गुणैः युक्तम् मन्ये बाहुकम् अन्ततः

Analysis

Word Lemma Parse
वयः वयस् pos=n,comp=y
प्रमाणम् प्रमाण pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
तुल्यम् तुल्य pos=a,g=n,c=1,n=s
रूपेण रूप pos=n,g=n,c=3,n=s
तु तु pos=i
विपर्ययः विपर्यय pos=n,g=m,c=1,n=s
नलम् नल pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
गुणैः गुण pos=n,g=m,c=3,n=p
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
मन्ये मन् pos=v,p=1,n=s,l=lat
बाहुकम् बाहुक pos=n,g=m,c=2,n=s
अन्ततः अन्ततस् pos=i