Original

भवेत्तु मतिभेदो मे गात्रवैरूप्यतां प्रति ।प्रमाणात्परिहीनस्तु भवेदिति हि मे मतिः ॥ ३० ॥

Segmented

भवेत् तु मति-भेदः मे गात्र-वैरूप्यताम् प्रति प्रमाणात् परिहीनस् तु भवेद् इति हि मे मतिः

Analysis

Word Lemma Parse
भवेत् भू pos=v,p=3,n=s,l=vidhilin
तु तु pos=i
मति मति pos=n,comp=y
भेदः भेद pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
गात्र गात्र pos=n,comp=y
वैरूप्यताम् वैरूप्यता pos=n,g=f,c=2,n=s
प्रति प्रति pos=i
प्रमाणात् प्रमाण pos=n,g=n,c=5,n=s
परिहीनस् परिहा pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
भवेद् भू pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s