Original

एवमुक्तस्य कौन्तेय तेन राज्ञा नलस्य ह ।व्यदीर्यत मनो दुःखात्प्रदध्यौ च महामनाः ॥ ३ ॥

Segmented

एवम् उक्तस्य कौन्तेय तेन राज्ञा नलस्य ह मनो दुःखात् प्रदध्यौ च महामनाः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तस्य वच् pos=va,g=m,c=6,n=s,f=part
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
तेन तद् pos=n,g=m,c=3,n=s
राज्ञा राजन् pos=n,g=m,c=3,n=s
नलस्य नल pos=n,g=m,c=6,n=s
pos=i
मनो मनस् pos=n,g=n,c=1,n=s
दुःखात् दुःख pos=n,g=n,c=5,n=s
प्रदध्यौ प्रध्या pos=v,p=3,n=s,l=lit
pos=i
महामनाः महामनस् pos=a,g=m,c=1,n=s