Original

अपि चेदं वयस्तुल्यमस्य मन्ये नलस्य च ।नायं नलो महावीर्यस्तद्विद्यस्तु भविष्यति ॥ २८ ॥

Segmented

अपि च इदम् वयस् तुल्यम् अस्य मन्ये नलस्य च न अयम् नलो महा-वीर्यः तद्-विद्यः तु भविष्यति

Analysis

Word Lemma Parse
अपि अपि pos=i
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
वयस् वयस् pos=n,g=n,c=2,n=s
तुल्यम् तुल्य pos=a,g=n,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
नलस्य नल pos=n,g=m,c=6,n=s
pos=i
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
नलो नल pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
तद् तद् pos=n,comp=y
विद्यः विद्या pos=n,g=m,c=1,n=s
तु तु pos=i
भविष्यति भू pos=v,p=3,n=s,l=lrt