Original

उताहोस्विद्भवेद्राजा नलः परपुरंजयः ।सोऽयं नृपतिरायात इत्येवं समचिन्तयत् ॥ २६ ॥

Segmented

उत अहो स्विद् भवेद् राजा नलः पर-पुरञ्जयः सो ऽयम् नृपतिः आयात इति एवम् समचिन्तयत्

Analysis

Word Lemma Parse
उत उत pos=i
अहो अहो pos=i
स्विद् स्विद् pos=i
भवेद् भू pos=v,p=3,n=s,l=vidhilin
राजा राजन् pos=n,g=m,c=1,n=s
नलः नल pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
पुरञ्जयः पुरंजय pos=n,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
नृपतिः नृपति pos=n,g=m,c=1,n=s
आयात आया pos=va,g=m,c=1,n=s,f=part
इति इति pos=i
एवम् एवम् pos=i
समचिन्तयत् संचिन्तय् pos=v,p=3,n=s,l=lan