Original

रथघोषं तु तं श्रुत्वा हयसंग्रहणं च तत् ।वार्ष्णेयश्चिन्तयामास बाहुकस्य हयज्ञताम् ॥ २३ ॥

Segmented

रथ-घोषम् तु तम् श्रुत्वा हय-संग्रहणम् च तत् वार्ष्णेयः चिन्तयामास बाहुकस्य हय-ज्ञ-ताम्

Analysis

Word Lemma Parse
रथ रथ pos=n,comp=y
घोषम् घोष pos=n,g=m,c=2,n=s
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
हय हय pos=n,comp=y
संग्रहणम् संग्रहण pos=n,g=n,c=2,n=s
pos=i
तत् तद् pos=n,g=n,c=2,n=s
वार्ष्णेयः वार्ष्णेय pos=n,g=m,c=1,n=s
चिन्तयामास चिन्तय् pos=v,p=3,n=s,l=lit
बाहुकस्य बाहुक pos=n,g=m,c=6,n=s
हय हय pos=n,comp=y
ज्ञ ज्ञ pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s