Original

तथा तु दृष्ट्वा तानश्वान्वहतो वातरंहसः ।अयोध्याधिपतिर्धीमान्विस्मयं परमं ययौ ॥ २२ ॥

Segmented

तथा तु दृष्ट्वा तान् अश्वान् वहतो वात-रंहस् अयोध्या-अधिपतिः धीमान् विस्मयम् परमम् ययौ

Analysis

Word Lemma Parse
तथा तथा pos=i
तु तु pos=i
दृष्ट्वा दृश् pos=vi
तान् तद् pos=n,g=m,c=2,n=p
अश्वान् अश्व pos=n,g=m,c=2,n=p
वहतो वह् pos=va,g=m,c=2,n=p,f=part
वात वात pos=n,comp=y
रंहस् रंहस् pos=n,g=m,c=2,n=p
अयोध्या अयोध्या pos=n,comp=y
अधिपतिः अधिपति pos=n,g=m,c=1,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
विस्मयम् विस्मय pos=n,g=m,c=2,n=s
परमम् परम pos=a,g=m,c=2,n=s
ययौ या pos=v,p=3,n=s,l=lit