Original

रश्मिभिश्च समुद्यम्य नलो यातुमियेष सः ।सूतमारोप्य वार्ष्णेयं जवमास्थाय वै परम् ॥ २० ॥

Segmented

रश्मिभिः च समुद्यम्य नलो यातुम् इयेष सः सूतम् आरोप्य वार्ष्णेयम् जवम् आस्थाय वै परम्

Analysis

Word Lemma Parse
रश्मिभिः रश्मि pos=n,g=m,c=3,n=p
pos=i
समुद्यम्य समुद्यम् pos=vi
नलो नल pos=n,g=m,c=1,n=s
यातुम् या pos=vi
इयेष इष् pos=v,p=3,n=s,l=lit
सः तद् pos=n,g=m,c=1,n=s
सूतम् सूत pos=n,g=m,c=2,n=s
आरोप्य आरोपय् pos=vi
वार्ष्णेयम् वार्ष्णेय pos=n,g=m,c=2,n=s
जवम् जव pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
वै वै pos=i
परम् पर pos=n,g=m,c=2,n=s