Original

ततो नरवरः श्रीमान्नलो राजा विशां पते ।सान्त्वयामास तानश्वांस्तेजोबलसमन्वितान् ॥ १९ ॥

Segmented

ततो नर-वरः श्रीमान् नलो राजा विशाम् पते सान्त्वयामास तान् अश्वांस् तेजः-बल-समन्वितान्

Analysis

Word Lemma Parse
ततो ततस् pos=i
नर नर pos=n,comp=y
वरः वर pos=a,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
नलो नल pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
सान्त्वयामास सान्त्वय् pos=v,p=3,n=s,l=lit
तान् तद् pos=n,g=m,c=2,n=p
अश्वांस् अश्व pos=n,g=m,c=2,n=p
तेजः तेजस् pos=n,comp=y
बल बल pos=n,comp=y
समन्वितान् समन्वित pos=a,g=m,c=2,n=p