Original

ततो युक्तं रथं राजा समारोहत्त्वरान्वितः ।अथ पर्यपतन्भूमौ जानुभिस्ते हयोत्तमाः ॥ १८ ॥

Segmented

ततो युक्तम् रथम् राजा समारोहत् त्वरा-अन्वितः अथ पर्यपतन् भूमौ जानुभिस् ते हय-उत्तमाः

Analysis

Word Lemma Parse
ततो ततस् pos=i
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
रथम् रथ pos=n,g=m,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
समारोहत् समारुह् pos=v,p=3,n=s,l=lan
त्वरा त्वरा pos=n,comp=y
अन्वितः अन्वित pos=a,g=m,c=1,n=s
अथ अथ pos=i
पर्यपतन् परिपत् pos=v,p=3,n=p,l=lan
भूमौ भूमि pos=n,g=f,c=7,n=s
जानुभिस् जानु pos=n,g=m,c=3,n=p
ते तद् pos=n,g=m,c=1,n=p
हय हय pos=n,comp=y
उत्तमाः उत्तम pos=a,g=m,c=1,n=p