Original

बृहदश्व उवाच ।ततः सदश्वांश्चतुरः कुलशीलसमन्वितान् ।योजयामास कुशलो जवयुक्तान्रथे नरः ॥ १७ ॥

Segmented

बृहदश्व उवाच ततः सत्-अश्वान् चतुरः कुल-शील-समन्वितान् योजयामास कुशलो जव-युक्तान् रथे नरः

Analysis

Word Lemma Parse
बृहदश्व बृहदश्व pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
सत् अस् pos=va,comp=y,f=part
अश्वान् अश्व pos=n,g=m,c=2,n=p
चतुरः चतुर् pos=n,g=m,c=2,n=p
कुल कुल pos=n,comp=y
शील शील pos=n,comp=y
समन्वितान् समन्वित pos=a,g=m,c=2,n=p
योजयामास योजय् pos=v,p=3,n=s,l=lit
कुशलो कुशल pos=a,g=m,c=1,n=s
जव जव pos=n,comp=y
युक्तान् युज् pos=va,g=m,c=2,n=p,f=part
रथे रथ pos=n,g=m,c=7,n=s
नरः नर pos=n,g=m,c=1,n=s