Original

ऋतुपर्ण उवाच ।त्वमेव हयतत्त्वज्ञः कुशलश्चासि बाहुक ।यान्मन्यसे समर्थांस्त्वं क्षिप्रं तानेव योजय ॥ १६ ॥

Segmented

ऋतुपर्ण उवाच त्वम् एव हय-तत्त्व-ज्ञः कुशलः च असि बाहुक यान् मन्यसे समर्थांस् त्वम् क्षिप्रम् तान् एव योजय

Analysis

Word Lemma Parse
ऋतुपर्ण ऋतुपर्ण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
हय हय pos=n,comp=y
तत्त्व तत्त्व pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
कुशलः कुशल pos=a,g=m,c=1,n=s
pos=i
असि अस् pos=v,p=2,n=s,l=lat
बाहुक बाहुक pos=n,g=m,c=8,n=s
यान् यद् pos=n,g=m,c=2,n=p
मन्यसे मन् pos=v,p=2,n=s,l=lat
समर्थांस् समर्थ pos=a,g=m,c=2,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
क्षिप्रम् क्षिप्रम् pos=i
तान् तद् pos=n,g=m,c=2,n=p
एव एव pos=i
योजय योजय् pos=v,p=2,n=s,l=lot