Original

बाहुक उवाच ।एते हया गमिष्यन्ति विदर्भान्नात्र संशयः ।अथान्यान्मन्यसे राजन्ब्रूहि कान्योजयामि ते ॥ १५ ॥

Segmented

बाहुक उवाच एते हया गमिष्यन्ति विदर्भान् न अत्र संशयः अथ अन्यान् मन्यसे राजन् ब्रूहि कान् योजयामि ते

Analysis

Word Lemma Parse
बाहुक बाहुक pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एते एतद् pos=n,g=m,c=1,n=p
हया हय pos=n,g=m,c=1,n=p
गमिष्यन्ति गम् pos=v,p=3,n=p,l=lrt
विदर्भान् विदर्भ pos=n,g=m,c=2,n=p
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s
अथ अथ pos=i
अन्यान् अन्य pos=n,g=m,c=2,n=p
मन्यसे मन् pos=v,p=2,n=s,l=lat
राजन् राजन् pos=n,g=m,c=8,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
कान् pos=n,g=m,c=2,n=p
योजयामि योजय् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s