Original

कथमल्पबलप्राणा वक्ष्यन्तीमे हया मम ।महानध्वा च तुरगैर्गन्तव्यः कथमीदृशैः ॥ १४ ॥

Segmented

कथम् अल्प-बल-प्राणाः वक्ष्यन्ति इमे हया मम महान् अध्वा च तुरगैः गन्तव्यः कथम् ईदृशैः

Analysis

Word Lemma Parse
कथम् कथम् pos=i
अल्प अल्प pos=a,comp=y
बल बल pos=n,comp=y
प्राणाः प्राण pos=n,g=m,c=1,n=p
वक्ष्यन्ति वह् pos=v,p=3,n=p,l=lrt
इमे इदम् pos=n,g=m,c=1,n=p
हया हय pos=n,g=m,c=1,n=p
मम मद् pos=n,g=,c=6,n=s
महान् महत् pos=a,g=m,c=1,n=s
अध्वा अध्वन् pos=n,g=m,c=1,n=s
pos=i
तुरगैः तुरग pos=n,g=m,c=3,n=p
गन्तव्यः गम् pos=va,g=m,c=1,n=s,f=krtya
कथम् कथम् pos=i
ईदृशैः ईदृश pos=a,g=m,c=3,n=p