Original

दृष्ट्वा तानब्रवीद्राजा किंचित्कोपसमन्वितः ।किमिदं प्रार्थितं कर्तुं प्रलब्धव्या हि ते वयम् ॥ १३ ॥

Segmented

दृष्ट्वा तान् अब्रवीद् राजा किंचित् कोप-समन्वितः किम् इदम् प्रार्थितम् कर्तुम् प्रलब्धव्या हि ते वयम्

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
तान् तद् pos=n,g=m,c=2,n=p
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
राजा राजन् pos=n,g=m,c=1,n=s
किंचित् कश्चित् pos=n,g=n,c=2,n=s
कोप कोप pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s
किम् pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
प्रार्थितम् प्रार्थय् pos=va,g=n,c=2,n=s,f=part
कर्तुम् कृ pos=vi
प्रलब्धव्या प्रलभ् pos=va,g=m,c=1,n=p,f=krtya
हि हि pos=i
ते तद् pos=n,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p