Original

तेजोबलसमायुक्तान्कुलशीलसमन्वितान् ।वर्जिताँल्लक्षणैर्हीनैः पृथुप्रोथान्महाहनून् ।शुद्धान्दशभिरावर्तैः सिन्धुजान्वातरंहसः ॥ १२ ॥

Segmented

तेजः-बल-समायुक्तान् कुल-शील-समन्वितान् शुद्धान् दशभिः आवर्तैः सिन्धु-जाम् वात-रंहस्

Analysis

Word Lemma Parse
तेजः तेजस् pos=n,comp=y
बल बल pos=n,comp=y
समायुक्तान् समायुज् pos=va,g=m,c=2,n=p,f=part
कुल कुल pos=n,comp=y
शील शील pos=n,comp=y
समन्वितान् समन्वित pos=a,g=m,c=2,n=p
शुद्धान् शुद्ध pos=a,g=m,c=2,n=p
दशभिः दशन् pos=n,g=m,c=3,n=p
आवर्तैः आवर्त pos=n,g=m,c=3,n=p
सिन्धु सिन्धु pos=n,comp=y
जाम् pos=a,g=m,c=2,n=p
वात वात pos=n,comp=y
रंहस् रंहस् pos=n,g=m,c=2,n=p