Original

स त्वर्यमाणो बहुश ऋतुपर्णेन बाहुकः ।अध्यगच्छत्कृशानश्वान्समर्थानध्वनि क्षमान् ॥ ११ ॥

Segmented

स त्वर्यमाणो बहुश ऋतुपर्णेन बाहुकः अध्यगच्छत् कृशान् अश्वान् समर्थान् अध्वनि क्षमान्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
त्वर्यमाणो त्वर् pos=va,g=m,c=1,n=s,f=part
बहुश बहुशस् pos=i
ऋतुपर्णेन ऋतुपर्ण pos=n,g=m,c=3,n=s
बाहुकः बाहुक pos=n,g=m,c=1,n=s
अध्यगच्छत् अधिगम् pos=v,p=3,n=s,l=lan
कृशान् कृश pos=a,g=m,c=2,n=p
अश्वान् अश्व pos=n,g=m,c=2,n=p
समर्थान् समर्थ pos=a,g=m,c=2,n=p
अध्वनि अध्वन् pos=n,g=m,c=7,n=s
क्षमान् क्षम pos=a,g=m,c=2,n=p