Original

ततः परीक्षामश्वानां चक्रे राजन्स बाहुकः ।अश्वशालामुपागम्य भाङ्गस्वरिनृपाज्ञया ॥ १० ॥

Segmented

ततः परीक्षाम् अश्वानाम् चक्रे राजन् स बाहुकः अश्व-शालाम् उपागम्य भाङ्गस्वरि-नृप-आज्ञया

Analysis

Word Lemma Parse
ततः ततस् pos=i
परीक्षाम् परीक्षा pos=n,g=f,c=2,n=s
अश्वानाम् अश्व pos=n,g=m,c=6,n=p
चक्रे कृ pos=v,p=1,n=s,l=lit
राजन् राजन् pos=n,g=m,c=8,n=s
तद् pos=n,g=m,c=1,n=s
बाहुकः बाहुक pos=n,g=m,c=1,n=s
अश्व अश्व pos=n,comp=y
शालाम् शाला pos=n,g=f,c=2,n=s
उपागम्य उपागम् pos=vi
भाङ्गस्वरि भाङ्गस्वरि pos=n,comp=y
नृप नृप pos=n,comp=y
आज्ञया आज्ञा pos=n,g=f,c=3,n=s