Original

बृहदश्व उवाच ।श्रुत्वा वचः सुदेवस्य ऋतुपर्णो नराधिपः ।सान्त्वयञ्श्लक्ष्णया वाचा बाहुकं प्रत्यभाषत ॥ १ ॥

Segmented

बृहदश्व उवाच श्रुत्वा वचः सुदेवस्य ऋतुपर्णो नर-अधिपः सान्त्वयन् श्लक्ष्णया वाचा बाहुकम् प्रत्यभाषत

Analysis

Word Lemma Parse
बृहदश्व बृहदश्व pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
श्रुत्वा श्रु pos=vi
वचः वचस् pos=n,g=n,c=2,n=s
सुदेवस्य सुदेव pos=n,g=m,c=6,n=s
ऋतुपर्णो ऋतुपर्ण pos=n,g=m,c=1,n=s
नर नर pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
सान्त्वयन् सान्त्वय् pos=va,g=m,c=1,n=s,f=part
श्लक्ष्णया श्लक्ष्ण pos=a,g=f,c=3,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
बाहुकम् बाहुक pos=n,g=m,c=2,n=s
प्रत्यभाषत प्रतिभाष् pos=v,p=3,n=s,l=lan