Original

अयमर्थो न संवेद्यो भीमे मातः कथंचन ।त्वत्संनिधौ समादेक्ष्ये सुदेवं द्विजसत्तमम् ॥ १४ ॥

Segmented

अयम् अर्थो न संवेद्यो भीमे मातः कथंचन त्वद्-संनिधौ समादेक्ष्ये सुदेवम् द्विज-सत्तमम्

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
अर्थो अर्थ pos=n,g=m,c=1,n=s
pos=i
संवेद्यो संवेदय् pos=va,g=m,c=1,n=s,f=krtya
भीमे भीम pos=n,g=m,c=7,n=s
मातः मातृ pos=n,g=f,c=8,n=s
कथंचन कथंचन pos=i
त्वद् त्वद् pos=n,comp=y
संनिधौ संनिधि pos=n,g=m,c=7,n=s
समादेक्ष्ये समादिस् pos=v,p=1,n=s,l=lrt
सुदेवम् सुदेव pos=n,g=m,c=2,n=s
द्विज द्विज pos=n,comp=y
सत्तमम् सत्तम pos=a,g=m,c=2,n=s