Original

सत्कृतासत्कृता वापि पतिं दृष्ट्वा तथागतम् ।भ्रष्टराज्यं श्रिया हीनं श्यामा न क्रोद्धुमर्हति ॥ ११ ॥

Segmented

सत्कृता असत्कृता वा अपि पतिम् दृष्ट्वा तथागतम् भ्रष्ट-राज्यम् श्रिया हीनम् श्यामा न क्रोद्धुम् अर्हति

Analysis

Word Lemma Parse
सत्कृता सत्कृ pos=va,g=f,c=1,n=s,f=part
असत्कृता असत्कृ pos=va,g=f,c=1,n=s,f=part
वा वा pos=i
अपि अपि pos=i
पतिम् पति pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
तथागतम् तथागत pos=a,g=m,c=2,n=s
भ्रष्ट भ्रंश् pos=va,comp=y,f=part
राज्यम् राज्य pos=n,g=m,c=2,n=s
श्रिया श्री pos=n,g=f,c=3,n=s
हीनम् हा pos=va,g=m,c=2,n=s,f=part
श्यामा श्यामा pos=n,g=f,c=1,n=s
pos=i
क्रोद्धुम् क्रुध् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat