Original

मन्दप्रख्यायमानेन रूपेणाप्रतिमेन ताम् ।पिनद्धां धूमजालेन प्रभामिव विभावसोः ॥ ७ ॥

Segmented

मन्द-प्रख्या रूपेण अप्रतिमेन ताम् पिनद्धाम् धूम-जालेन प्रभाम् इव विभावसोः

Analysis

Word Lemma Parse
मन्द मन्द pos=a,comp=y
प्रख्या प्रख्या pos=va,g=n,c=3,n=s,f=part
रूपेण रूप pos=n,g=n,c=3,n=s
अप्रतिमेन अप्रतिम pos=a,g=n,c=3,n=s
ताम् तद् pos=n,g=f,c=2,n=s
पिनद्धाम् पिनद्ध pos=a,g=f,c=2,n=s
धूम धूम pos=n,comp=y
जालेन जाल pos=n,g=n,c=3,n=s
प्रभाम् प्रभा pos=n,g=f,c=2,n=s
इव इव pos=i
विभावसोः विभावसु pos=n,g=m,c=6,n=s